मंगलवार, 25 जनवरी 2022

रेलयाने यात्री सह चिटिकापरीक्षकः वार्ता

 *रेलयाने यात्री  सह चिटिकापरीक्षकः वार्ता*

चिटिकापरीक्षकः - हरि ओम् ! भवान् कुत्र गच्छति।

यात्री - रामजन्मस्थानं  गच्छामि ।

चिटिकापरीक्षकः   -    चिटिकां दर्शयतु।

यात्री - चिटिका नास्ति। 

चिटिकापरीक्षकः -  तर्हि मया सह  आगच्छतु।

यात्री -  कुत्र ।

चिटिकापरीक्षकः  -   कृष्ण जन्मस्थानम्। ।

सोमवार, 24 जनवरी 2022

New sanskrit words

 (1)ID.— परिचयपत्रम्

(2)Data – टंकितांश:

(3) Edit – सम्पादनम

(4)Keyboard – कुंचिपटलम्

(5) Timeline – समयरेखा 

(6) Login – प्रवेश:

(7)Share - वितरणम्, प्रसारणम्

(8) Laptop – अंकसंगणकम्

(9) Search - अन्वेषणम्

(10)Default - पूर्वनिविष्ठम्

(11)Input – निवेश:

(12)Output - फलितम् 

(13)Block – अवरोध:

(14)Display – प्रदर्शनम् / विन्यास:

(15)Wallpaper - भीत्तिचित्रम्

(16)Theme – विषयवस्तु:

(17)User – उपभोक्ता

(18) Smart phone - कुशलदूरवाणी

(19)Tag - चिह्नम्

(20)Setup – प्रतिष्ठितम्

(21)Install - प्रस्थापना / प्रतिस्थापनम्

(22)Privacy - गोपनीयता 

(23)Manual – हस्तक्रिया 

(24)Accessibility - अभिगम्यता

(25)Error – त्रुटि: 

(26)Pass word – गूढशब्द:

(27) Code no. - कूटसंख्या

(28) Pen drive - स्मृतिशलाका



(1.) क्लास रूमः--कक्ष्या

(2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका,

(3.) बेंच (बैठने की)---दीर्घपीठिका,

(4.) मेज---उत्पीठिका,

(5.) कुर्सीः--आसन्दः,

(6.) बैगः--स्यूतः,

(7.) किताब--पुस्तकम्,

(8.) कलम--लेखनी (कलमः),

(9.) लडकी--बाला या बालिका,

(10.) लडका--बालः,

(11.) छाता---छत्रम्,

(12.) टीचर (पुरुष)---शिक्षकः,

(13.) टीचर (लेडी) शिक्षिका,

(14.) अलमारी--काष्ठमञ्जूषा,

(15.) आरामकुर्सी---सुखासन्दिका,

(16.) इंक पेंसिल, डॉट पेन--मसितूलिका,

(17.) शूज--उपानह्,

(18.) ड्रेस---परिधानम्,

(19.) ओढनी--प्रच्छदपटः,

(20.) ओवरकोट---बृहतिका,

(21.) कंघी---प्रसाधनी,

(22.) कक्षा का साथी---सतीर्थ्यः, सहपाठी,

(23.) कमरा---कक्षः,

(24.) खिडकी---गवाक्षः,

(25.) पंखा---व्यजनम्,

(26.) एसी---वातायनम्,

(27.) डेस्टर--मार्जकः,

(28.) इन्स्पेक्टर---निरीक्षकः,

(29.) कम्प्यूटर---संगणकः,

(30.) कागज---कर्गदः, (कागदः) (कर्गलम्)

(31.) रिफिल---मसियष्टिः,

(32.) कॉपी---सञ्चिका,

(33.) रजिस्टर---पञ्जिका,

(34.) कार्टुन--उपहासचित्रम्,

(35.) ड्रॉइंग---रेखाचित्रम्,

(36.) कॉलेज--महाविद्यालयः,

(37.) स्कूल---विद्यालयः,

(38.) यूनीवर्सिटी--विश्वविद्यालयः,

(39.) किवाड--कपाटम्,

(40.) गेट--द्वारम्,

(41.) मेन गेट---मुख्यद्वारम्,

(42.) दीवार---भित्तिका,

(43.) दीवारघडी---भित्तिघटिका,

(44.) घडी---घटिका,

(45.) दवात का ढक्कन--कुप्पी,

(46.) कुर्ता--कञ्चुकः,

(47.) कैंची---कर्तरी,

(48.) कोठरी---लघुकक्षः,

(49.) गेटकीपर--द्वारपालः,

(50.) पिअन--सेवकः,

(51.) क्लर्क--लिपिकारः, करणिकः,

(52.) मैदान---क्षेत्रम्,

(53.) खेल का मैदान--क्रीडाक्षेत्रम्,

(54.) स्पोर्ट्स--क्रीडा,

(55.) गेन्द---कन्दुकः,गेन्दुकम्,

(56.) फुटबॉल---पादकन्दुकम्,

(57.) घण्टा--होरा,

(58.) चपरासी---लेखहारकः, प्रेष्यः,

(59.) चप्पल---पादुका, पादुुः,

(60.) चॉक--कठिनी,

(61.) चांसलर--कुलपतिः,

(62.) चारों ओर मुडने वाली कुर्सी---पर्पः,

(63.) रंग---वर्णः,

(64.) चिह्न-अंकः,

(65.) चोटी---शिखा. सानुः,

(66.) रिसिस---जलपानवेला,

(67.) जिल्द--प्रावरणम्,

(68.) झाडू--मार्जनी,

(69.) टाइम टेबल--समय-सारणी,

(70.) कैरीकुलम्---पाठ्यक्रमः,

(71.) टेनिस का खेल--प्रक्षिप्तकन्दुकक्रीडा,

(72.) एजुकेशन टाइरेक्टर---शिक्षासञ्चालकः,

(73.) डिप्टी डाइरेक्टर (शिक्षा)--उपशिक्षासञ्चालकः,

(74.) डेस्क--लेखनपीठम्,

(75.) ड्रॉइंग रूप---उपवेशगृहम्,

(76.) दरी--आस्तरणम्,

(77.) दस्ता (कागज का)--दस्तकः,

(78.) निब---लेखनीमुखम्,

(79.) नेट --जालम्,

(80.) नेलकटर---नखनिकृन्तनम्,

(81.) नेलपॉलिश--नखरञ्जनम्,

(82.) पायजामा--पादयामः,

(83.) पॉलिश---पादुरञ्जनम्, पादुरञ्जकः,

(84.) पेंसिल--तूलिका,

(85.) पैण्ट--आप्रपदीनम्,

(86.) पोर्टिको (बरामदा)---प्रकोष्ठः,

(87.) प्रिंसिपल---(पु.) प्रधानाचार्यः, प्रधानाध्यापकः प्राचार्यः, 

(स्त्री) प्रधानाचार्या, प्रधानाध्यापिका, प्राचार्या,

(88.) प्रोफेसर--प्राध्यापकः,

(89.) फर्श---कुट्टिमम्,

(90.) फाउण्टेन पेन---धारालेखनी,

(91.) फाइल--पत्रसञ्चयिनी,

(92.) फीस--शुल्कः,

(93.) बरामदा--वरण्डः,

(94.) बाथरूम---स्नानागारः,

(95.) बेंच--काष्ठासनम्,

(96.) बैंड---वादित्रगणः,

(97.) बैडमिण्टन---पत्रिक्रीडा,

(98.) मेज--फलकम्,

(99.) पढाई की मेज--लेखनफलकम्,

(100.) यूनिफॉर्म---एकपरिधानम्, एकवेषः,